Declension table of ?valīmat

Deva

NeuterSingularDualPlural
Nominativevalīmat valīmantī valīmatī valīmanti
Vocativevalīmat valīmantī valīmatī valīmanti
Accusativevalīmat valīmantī valīmatī valīmanti
Instrumentalvalīmatā valīmadbhyām valīmadbhiḥ
Dativevalīmate valīmadbhyām valīmadbhyaḥ
Ablativevalīmataḥ valīmadbhyām valīmadbhyaḥ
Genitivevalīmataḥ valīmatoḥ valīmatām
Locativevalīmati valīmatoḥ valīmatsu

Adverb -valīmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria