Declension table of ?valīmat

Deva

MasculineSingularDualPlural
Nominativevalīmān valīmantau valīmantaḥ
Vocativevalīman valīmantau valīmantaḥ
Accusativevalīmantam valīmantau valīmataḥ
Instrumentalvalīmatā valīmadbhyām valīmadbhiḥ
Dativevalīmate valīmadbhyām valīmadbhyaḥ
Ablativevalīmataḥ valīmadbhyām valīmadbhyaḥ
Genitivevalīmataḥ valīmatoḥ valīmatām
Locativevalīmati valīmatoḥ valīmatsu

Compound valīmat -

Adverb -valīmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria