Declension table of ?valībhṛtā

Deva

FeminineSingularDualPlural
Nominativevalībhṛtā valībhṛte valībhṛtāḥ
Vocativevalībhṛte valībhṛte valībhṛtāḥ
Accusativevalībhṛtām valībhṛte valībhṛtāḥ
Instrumentalvalībhṛtayā valībhṛtābhyām valībhṛtābhiḥ
Dativevalībhṛtāyai valībhṛtābhyām valībhṛtābhyaḥ
Ablativevalībhṛtāyāḥ valībhṛtābhyām valībhṛtābhyaḥ
Genitivevalībhṛtāyāḥ valībhṛtayoḥ valībhṛtānām
Locativevalībhṛtāyām valībhṛtayoḥ valībhṛtāsu

Adverb -valībhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria