Declension table of valī

Deva

FeminineSingularDualPlural
Nominativevalī valyau valyaḥ
Vocativevali valyau valyaḥ
Accusativevalīm valyau valīḥ
Instrumentalvalyā valībhyām valībhiḥ
Dativevalyai valībhyām valībhyaḥ
Ablativevalyāḥ valībhyām valībhyaḥ
Genitivevalyāḥ valyoḥ valīnām
Locativevalyām valyoḥ valīṣu

Compound vali - valī -

Adverb -vali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria