Declension table of ?valibha

Deva

NeuterSingularDualPlural
Nominativevalibham valibhe valibhāni
Vocativevalibha valibhe valibhāni
Accusativevalibham valibhe valibhāni
Instrumentalvalibhena valibhābhyām valibhaiḥ
Dativevalibhāya valibhābhyām valibhebhyaḥ
Ablativevalibhāt valibhābhyām valibhebhyaḥ
Genitivevalibhasya valibhayoḥ valibhānām
Locativevalibhe valibhayoḥ valibheṣu

Compound valibha -

Adverb -valibham -valibhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria