Declension table of ?valgunāda

Deva

MasculineSingularDualPlural
Nominativevalgunādaḥ valgunādau valgunādāḥ
Vocativevalgunāda valgunādau valgunādāḥ
Accusativevalgunādam valgunādau valgunādān
Instrumentalvalgunādena valgunādābhyām valgunādaiḥ valgunādebhiḥ
Dativevalgunādāya valgunādābhyām valgunādebhyaḥ
Ablativevalgunādāt valgunādābhyām valgunādebhyaḥ
Genitivevalgunādasya valgunādayoḥ valgunādānām
Locativevalgunāde valgunādayoḥ valgunādeṣu

Compound valgunāda -

Adverb -valgunādam -valgunādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria