Declension table of ?valgulā

Deva

FeminineSingularDualPlural
Nominativevalgulā valgule valgulāḥ
Vocativevalgule valgule valgulāḥ
Accusativevalgulām valgule valgulāḥ
Instrumentalvalgulayā valgulābhyām valgulābhiḥ
Dativevalgulāyai valgulābhyām valgulābhyaḥ
Ablativevalgulāyāḥ valgulābhyām valgulābhyaḥ
Genitivevalgulāyāḥ valgulayoḥ valgulānām
Locativevalgulāyām valgulayoḥ valgulāsu

Adverb -valgulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria