Declension table of ?valgukā

Deva

FeminineSingularDualPlural
Nominativevalgukā valguke valgukāḥ
Vocativevalguke valguke valgukāḥ
Accusativevalgukām valguke valgukāḥ
Instrumentalvalgukayā valgukābhyām valgukābhiḥ
Dativevalgukāyai valgukābhyām valgukābhyaḥ
Ablativevalgukāyāḥ valgukābhyām valgukābhyaḥ
Genitivevalgukāyāḥ valgukayoḥ valgukānām
Locativevalgukāyām valgukayoḥ valgukāsu

Adverb -valgukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria