Declension table of ?valgujaṅgha

Deva

MasculineSingularDualPlural
Nominativevalgujaṅghaḥ valgujaṅghau valgujaṅghāḥ
Vocativevalgujaṅgha valgujaṅghau valgujaṅghāḥ
Accusativevalgujaṅgham valgujaṅghau valgujaṅghān
Instrumentalvalgujaṅghena valgujaṅghābhyām valgujaṅghaiḥ valgujaṅghebhiḥ
Dativevalgujaṅghāya valgujaṅghābhyām valgujaṅghebhyaḥ
Ablativevalgujaṅghāt valgujaṅghābhyām valgujaṅghebhyaḥ
Genitivevalgujaṅghasya valgujaṅghayoḥ valgujaṅghānām
Locativevalgujaṅghe valgujaṅghayoḥ valgujaṅgheṣu

Compound valgujaṅgha -

Adverb -valgujaṅgham -valgujaṅghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria