Declension table of ?valgana

Deva

NeuterSingularDualPlural
Nominativevalganam valgane valganāni
Vocativevalgana valgane valganāni
Accusativevalganam valgane valganāni
Instrumentalvalganena valganābhyām valganaiḥ
Dativevalganāya valganābhyām valganebhyaḥ
Ablativevalganāt valganābhyām valganebhyaḥ
Genitivevalganasya valganayoḥ valganānām
Locativevalgane valganayoḥ valganeṣu

Compound valgana -

Adverb -valganam -valganāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria