Declension table of ?valgāmaṭha

Deva

MasculineSingularDualPlural
Nominativevalgāmaṭhaḥ valgāmaṭhau valgāmaṭhāḥ
Vocativevalgāmaṭha valgāmaṭhau valgāmaṭhāḥ
Accusativevalgāmaṭham valgāmaṭhau valgāmaṭhān
Instrumentalvalgāmaṭhena valgāmaṭhābhyām valgāmaṭhaiḥ valgāmaṭhebhiḥ
Dativevalgāmaṭhāya valgāmaṭhābhyām valgāmaṭhebhyaḥ
Ablativevalgāmaṭhāt valgāmaṭhābhyām valgāmaṭhebhyaḥ
Genitivevalgāmaṭhasya valgāmaṭhayoḥ valgāmaṭhānām
Locativevalgāmaṭhe valgāmaṭhayoḥ valgāmaṭheṣu

Compound valgāmaṭha -

Adverb -valgāmaṭham -valgāmaṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria