Declension table of ?valgāṅkā

Deva

FeminineSingularDualPlural
Nominativevalgāṅkā valgāṅke valgāṅkāḥ
Vocativevalgāṅke valgāṅke valgāṅkāḥ
Accusativevalgāṅkām valgāṅke valgāṅkāḥ
Instrumentalvalgāṅkayā valgāṅkābhyām valgāṅkābhiḥ
Dativevalgāṅkāyai valgāṅkābhyām valgāṅkābhyaḥ
Ablativevalgāṅkāyāḥ valgāṅkābhyām valgāṅkābhyaḥ
Genitivevalgāṅkāyāḥ valgāṅkayoḥ valgāṅkānām
Locativevalgāṅkāyām valgāṅkayoḥ valgāṅkāsu

Adverb -valgāṅkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria