Declension table of ?valbhita

Deva

MasculineSingularDualPlural
Nominativevalbhitaḥ valbhitau valbhitāḥ
Vocativevalbhita valbhitau valbhitāḥ
Accusativevalbhitam valbhitau valbhitān
Instrumentalvalbhitena valbhitābhyām valbhitaiḥ valbhitebhiḥ
Dativevalbhitāya valbhitābhyām valbhitebhyaḥ
Ablativevalbhitāt valbhitābhyām valbhitebhyaḥ
Genitivevalbhitasya valbhitayoḥ valbhitānām
Locativevalbhite valbhitayoḥ valbhiteṣu

Compound valbhita -

Adverb -valbhitam -valbhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria