Declension table of ?valbhana

Deva

NeuterSingularDualPlural
Nominativevalbhanam valbhane valbhanāni
Vocativevalbhana valbhane valbhanāni
Accusativevalbhanam valbhane valbhanāni
Instrumentalvalbhanena valbhanābhyām valbhanaiḥ
Dativevalbhanāya valbhanābhyām valbhanebhyaḥ
Ablativevalbhanāt valbhanābhyām valbhanebhyaḥ
Genitivevalbhanasya valbhanayoḥ valbhanānām
Locativevalbhane valbhanayoḥ valbhaneṣu

Compound valbhana -

Adverb -valbhanam -valbhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria