Declension table of ?valayitā

Deva

FeminineSingularDualPlural
Nominativevalayitā valayite valayitāḥ
Vocativevalayite valayite valayitāḥ
Accusativevalayitām valayite valayitāḥ
Instrumentalvalayitayā valayitābhyām valayitābhiḥ
Dativevalayitāyai valayitābhyām valayitābhyaḥ
Ablativevalayitāyāḥ valayitābhyām valayitābhyaḥ
Genitivevalayitāyāḥ valayitayoḥ valayitānām
Locativevalayitāyām valayitayoḥ valayitāsu

Adverb -valayitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria