Declension table of ?valayīkṛtāhi_ā

Deva

FeminineSingularDualPlural
Nominativevalayīkṛtāhi_ā valayīkṛtāhi_e valayīkṛtāhi_āḥ
Vocativevalayīkṛtāhi_e valayīkṛtāhi_e valayīkṛtāhi_āḥ
Accusativevalayīkṛtāhi_ām valayīkṛtāhi_e valayīkṛtāhi_āḥ
Instrumentalvalayīkṛtāhi_ayā valayīkṛtāhi_ābhyām valayīkṛtāhi_ābhiḥ
Dativevalayīkṛtāhi_āyai valayīkṛtāhi_ābhyām valayīkṛtāhi_ābhyaḥ
Ablativevalayīkṛtāhi_āyāḥ valayīkṛtāhi_ābhyām valayīkṛtāhi_ābhyaḥ
Genitivevalayīkṛtāhi_āyāḥ valayīkṛtāhi_ayoḥ valayīkṛtāhi_ānām
Locativevalayīkṛtāhi_āyām valayīkṛtāhi_ayoḥ valayīkṛtāhi_āsu

Adverb -valayīkṛtāhi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria