Declension table of ?valayīkṛtāhi

Deva

MasculineSingularDualPlural
Nominativevalayīkṛtāhiḥ valayīkṛtāhī valayīkṛtāhayaḥ
Vocativevalayīkṛtāhe valayīkṛtāhī valayīkṛtāhayaḥ
Accusativevalayīkṛtāhim valayīkṛtāhī valayīkṛtāhīn
Instrumentalvalayīkṛtāhinā valayīkṛtāhibhyām valayīkṛtāhibhiḥ
Dativevalayīkṛtāhaye valayīkṛtāhibhyām valayīkṛtāhibhyaḥ
Ablativevalayīkṛtāheḥ valayīkṛtāhibhyām valayīkṛtāhibhyaḥ
Genitivevalayīkṛtāheḥ valayīkṛtāhyoḥ valayīkṛtāhīnām
Locativevalayīkṛtāhau valayīkṛtāhyoḥ valayīkṛtāhiṣu

Compound valayīkṛtāhi -

Adverb -valayīkṛtāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria