Declension table of ?valayīkṛta

Deva

NeuterSingularDualPlural
Nominativevalayīkṛtam valayīkṛte valayīkṛtāni
Vocativevalayīkṛta valayīkṛte valayīkṛtāni
Accusativevalayīkṛtam valayīkṛte valayīkṛtāni
Instrumentalvalayīkṛtena valayīkṛtābhyām valayīkṛtaiḥ
Dativevalayīkṛtāya valayīkṛtābhyām valayīkṛtebhyaḥ
Ablativevalayīkṛtāt valayīkṛtābhyām valayīkṛtebhyaḥ
Genitivevalayīkṛtasya valayīkṛtayoḥ valayīkṛtānām
Locativevalayīkṛte valayīkṛtayoḥ valayīkṛteṣu

Compound valayīkṛta -

Adverb -valayīkṛtam -valayīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria