Declension table of ?valayīkṛta

Deva

MasculineSingularDualPlural
Nominativevalayīkṛtaḥ valayīkṛtau valayīkṛtāḥ
Vocativevalayīkṛta valayīkṛtau valayīkṛtāḥ
Accusativevalayīkṛtam valayīkṛtau valayīkṛtān
Instrumentalvalayīkṛtena valayīkṛtābhyām valayīkṛtaiḥ valayīkṛtebhiḥ
Dativevalayīkṛtāya valayīkṛtābhyām valayīkṛtebhyaḥ
Ablativevalayīkṛtāt valayīkṛtābhyām valayīkṛtebhyaḥ
Genitivevalayīkṛtasya valayīkṛtayoḥ valayīkṛtānām
Locativevalayīkṛte valayīkṛtayoḥ valayīkṛteṣu

Compound valayīkṛta -

Adverb -valayīkṛtam -valayīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria