Declension table of ?valayavatā

Deva

FeminineSingularDualPlural
Nominativevalayavatā valayavate valayavatāḥ
Vocativevalayavate valayavate valayavatāḥ
Accusativevalayavatām valayavate valayavatāḥ
Instrumentalvalayavatayā valayavatābhyām valayavatābhiḥ
Dativevalayavatāyai valayavatābhyām valayavatābhyaḥ
Ablativevalayavatāyāḥ valayavatābhyām valayavatābhyaḥ
Genitivevalayavatāyāḥ valayavatayoḥ valayavatānām
Locativevalayavatāyām valayavatayoḥ valayavatāsu

Adverb -valayavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria