Declension table of ?valayavat

Deva

MasculineSingularDualPlural
Nominativevalayavān valayavantau valayavantaḥ
Vocativevalayavan valayavantau valayavantaḥ
Accusativevalayavantam valayavantau valayavataḥ
Instrumentalvalayavatā valayavadbhyām valayavadbhiḥ
Dativevalayavate valayavadbhyām valayavadbhyaḥ
Ablativevalayavataḥ valayavadbhyām valayavadbhyaḥ
Genitivevalayavataḥ valayavatoḥ valayavatām
Locativevalayavati valayavatoḥ valayavatsu

Compound valayavat -

Adverb -valayavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria