Declension table of ?valavatā

Deva

FeminineSingularDualPlural
Nominativevalavatā valavate valavatāḥ
Vocativevalavate valavate valavatāḥ
Accusativevalavatām valavate valavatāḥ
Instrumentalvalavatayā valavatābhyām valavatābhiḥ
Dativevalavatāyai valavatābhyām valavatābhyaḥ
Ablativevalavatāyāḥ valavatābhyām valavatābhyaḥ
Genitivevalavatāyāḥ valavatayoḥ valavatānām
Locativevalavatāyām valavatayoḥ valavatāsu

Adverb -valavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria