Declension table of ?valavat

Deva

MasculineSingularDualPlural
Nominativevalavān valavantau valavantaḥ
Vocativevalavan valavantau valavantaḥ
Accusativevalavantam valavantau valavataḥ
Instrumentalvalavatā valavadbhyām valavadbhiḥ
Dativevalavate valavadbhyām valavadbhyaḥ
Ablativevalavataḥ valavadbhyām valavadbhyaḥ
Genitivevalavataḥ valavatoḥ valavatām
Locativevalavati valavatoḥ valavatsu

Compound valavat -

Adverb -valavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria