Declension table of ?valantikā

Deva

FeminineSingularDualPlural
Nominativevalantikā valantike valantikāḥ
Vocativevalantike valantike valantikāḥ
Accusativevalantikām valantike valantikāḥ
Instrumentalvalantikayā valantikābhyām valantikābhiḥ
Dativevalantikāyai valantikābhyām valantikābhyaḥ
Ablativevalantikāyāḥ valantikābhyām valantikābhyaḥ
Genitivevalantikāyāḥ valantikayoḥ valantikānām
Locativevalantikāyām valantikayoḥ valantikāsu

Adverb -valantikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria