Declension table of ?valanāṃśa

Deva

MasculineSingularDualPlural
Nominativevalanāṃśaḥ valanāṃśau valanāṃśāḥ
Vocativevalanāṃśa valanāṃśau valanāṃśāḥ
Accusativevalanāṃśam valanāṃśau valanāṃśān
Instrumentalvalanāṃśena valanāṃśābhyām valanāṃśaiḥ valanāṃśebhiḥ
Dativevalanāṃśāya valanāṃśābhyām valanāṃśebhyaḥ
Ablativevalanāṃśāt valanāṃśābhyām valanāṃśebhyaḥ
Genitivevalanāṃśasya valanāṃśayoḥ valanāṃśānām
Locativevalanāṃśe valanāṃśayoḥ valanāṃśeṣu

Compound valanāṃśa -

Adverb -valanāṃśam -valanāṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria