Declension table of ?valaka

Deva

NeuterSingularDualPlural
Nominativevalakam valake valakāni
Vocativevalaka valake valakāni
Accusativevalakam valake valakāni
Instrumentalvalakena valakābhyām valakaiḥ
Dativevalakāya valakābhyām valakebhyaḥ
Ablativevalakāt valakābhyām valakebhyaḥ
Genitivevalakasya valakayoḥ valakānām
Locativevalake valakayoḥ valakeṣu

Compound valaka -

Adverb -valakam -valakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria