Declension table of ?valagna

Deva

NeuterSingularDualPlural
Nominativevalagnam valagne valagnāni
Vocativevalagna valagne valagnāni
Accusativevalagnam valagne valagnāni
Instrumentalvalagnena valagnābhyām valagnaiḥ
Dativevalagnāya valagnābhyām valagnebhyaḥ
Ablativevalagnāt valagnābhyām valagnebhyaḥ
Genitivevalagnasya valagnayoḥ valagnānām
Locativevalagne valagnayoḥ valagneṣu

Compound valagna -

Adverb -valagnam -valagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria