Declension table of ?valagna

Deva

MasculineSingularDualPlural
Nominativevalagnaḥ valagnau valagnāḥ
Vocativevalagna valagnau valagnāḥ
Accusativevalagnam valagnau valagnān
Instrumentalvalagnena valagnābhyām valagnaiḥ valagnebhiḥ
Dativevalagnāya valagnābhyām valagnebhyaḥ
Ablativevalagnāt valagnābhyām valagnebhyaḥ
Genitivevalagnasya valagnayoḥ valagnānām
Locativevalagne valagnayoḥ valagneṣu

Compound valagna -

Adverb -valagnam -valagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria