Declension table of ?valagahanā

Deva

FeminineSingularDualPlural
Nominativevalagahanā valagahane valagahanāḥ
Vocativevalagahane valagahane valagahanāḥ
Accusativevalagahanām valagahane valagahanāḥ
Instrumentalvalagahanayā valagahanābhyām valagahanābhiḥ
Dativevalagahanāyai valagahanābhyām valagahanābhyaḥ
Ablativevalagahanāyāḥ valagahanābhyām valagahanābhyaḥ
Genitivevalagahanāyāḥ valagahanayoḥ valagahanānām
Locativevalagahanāyām valagahanayoḥ valagahanāsu

Adverb -valagahanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria