Declension table of ?valāsaka

Deva

MasculineSingularDualPlural
Nominativevalāsakaḥ valāsakau valāsakāḥ
Vocativevalāsaka valāsakau valāsakāḥ
Accusativevalāsakam valāsakau valāsakān
Instrumentalvalāsakena valāsakābhyām valāsakaiḥ valāsakebhiḥ
Dativevalāsakāya valāsakābhyām valāsakebhyaḥ
Ablativevalāsakāt valāsakābhyām valāsakebhyaḥ
Genitivevalāsakasya valāsakayoḥ valāsakānām
Locativevalāsake valāsakayoḥ valāsakeṣu

Compound valāsaka -

Adverb -valāsakam -valāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria