Declension table of ?valāṭa

Deva

MasculineSingularDualPlural
Nominativevalāṭaḥ valāṭau valāṭāḥ
Vocativevalāṭa valāṭau valāṭāḥ
Accusativevalāṭam valāṭau valāṭān
Instrumentalvalāṭena valāṭābhyām valāṭaiḥ valāṭebhiḥ
Dativevalāṭāya valāṭābhyām valāṭebhyaḥ
Ablativevalāṭāt valāṭābhyām valāṭebhyaḥ
Genitivevalāṭasya valāṭayoḥ valāṭānām
Locativevalāṭe valāṭayoḥ valāṭeṣu

Compound valāṭa -

Adverb -valāṭam -valāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria