Declension table of ?vaktva

Deva

NeuterSingularDualPlural
Nominativevaktvam vaktve vaktvāni
Vocativevaktva vaktve vaktvāni
Accusativevaktvam vaktve vaktvāni
Instrumentalvaktvena vaktvābhyām vaktvaiḥ
Dativevaktvāya vaktvābhyām vaktvebhyaḥ
Ablativevaktvāt vaktvābhyām vaktvebhyaḥ
Genitivevaktvasya vaktvayoḥ vaktvānām
Locativevaktve vaktvayoḥ vaktveṣu

Compound vaktva -

Adverb -vaktvam -vaktvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria