Declension table of ?vaktraśodhana

Deva

NeuterSingularDualPlural
Nominativevaktraśodhanam vaktraśodhane vaktraśodhanāni
Vocativevaktraśodhana vaktraśodhane vaktraśodhanāni
Accusativevaktraśodhanam vaktraśodhane vaktraśodhanāni
Instrumentalvaktraśodhanena vaktraśodhanābhyām vaktraśodhanaiḥ
Dativevaktraśodhanāya vaktraśodhanābhyām vaktraśodhanebhyaḥ
Ablativevaktraśodhanāt vaktraśodhanābhyām vaktraśodhanebhyaḥ
Genitivevaktraśodhanasya vaktraśodhanayoḥ vaktraśodhanānām
Locativevaktraśodhane vaktraśodhanayoḥ vaktraśodhaneṣu

Compound vaktraśodhana -

Adverb -vaktraśodhanam -vaktraśodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria