Declension table of ?vaktratuṇḍa

Deva

MasculineSingularDualPlural
Nominativevaktratuṇḍaḥ vaktratuṇḍau vaktratuṇḍāḥ
Vocativevaktratuṇḍa vaktratuṇḍau vaktratuṇḍāḥ
Accusativevaktratuṇḍam vaktratuṇḍau vaktratuṇḍān
Instrumentalvaktratuṇḍena vaktratuṇḍābhyām vaktratuṇḍaiḥ vaktratuṇḍebhiḥ
Dativevaktratuṇḍāya vaktratuṇḍābhyām vaktratuṇḍebhyaḥ
Ablativevaktratuṇḍāt vaktratuṇḍābhyām vaktratuṇḍebhyaḥ
Genitivevaktratuṇḍasya vaktratuṇḍayoḥ vaktratuṇḍānām
Locativevaktratuṇḍe vaktratuṇḍayoḥ vaktratuṇḍeṣu

Compound vaktratuṇḍa -

Adverb -vaktratuṇḍam -vaktratuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria