Declension table of ?vaktrabhedin

Deva

MasculineSingularDualPlural
Nominativevaktrabhedī vaktrabhedinau vaktrabhedinaḥ
Vocativevaktrabhedin vaktrabhedinau vaktrabhedinaḥ
Accusativevaktrabhedinam vaktrabhedinau vaktrabhedinaḥ
Instrumentalvaktrabhedinā vaktrabhedibhyām vaktrabhedibhiḥ
Dativevaktrabhedine vaktrabhedibhyām vaktrabhedibhyaḥ
Ablativevaktrabhedinaḥ vaktrabhedibhyām vaktrabhedibhyaḥ
Genitivevaktrabhedinaḥ vaktrabhedinoḥ vaktrabhedinām
Locativevaktrabhedini vaktrabhedinoḥ vaktrabhediṣu

Compound vaktrabhedi -

Adverb -vaktrabhedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria