Declension table of ?vaktrāsava

Deva

MasculineSingularDualPlural
Nominativevaktrāsavaḥ vaktrāsavau vaktrāsavāḥ
Vocativevaktrāsava vaktrāsavau vaktrāsavāḥ
Accusativevaktrāsavam vaktrāsavau vaktrāsavān
Instrumentalvaktrāsavena vaktrāsavābhyām vaktrāsavaiḥ vaktrāsavebhiḥ
Dativevaktrāsavāya vaktrāsavābhyām vaktrāsavebhyaḥ
Ablativevaktrāsavāt vaktrāsavābhyām vaktrāsavebhyaḥ
Genitivevaktrāsavasya vaktrāsavayoḥ vaktrāsavānām
Locativevaktrāsave vaktrāsavayoḥ vaktrāsaveṣu

Compound vaktrāsava -

Adverb -vaktrāsavam -vaktrāsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria