Declension table of ?vaktavyatva

Deva

NeuterSingularDualPlural
Nominativevaktavyatvam vaktavyatve vaktavyatvāni
Vocativevaktavyatva vaktavyatve vaktavyatvāni
Accusativevaktavyatvam vaktavyatve vaktavyatvāni
Instrumentalvaktavyatvena vaktavyatvābhyām vaktavyatvaiḥ
Dativevaktavyatvāya vaktavyatvābhyām vaktavyatvebhyaḥ
Ablativevaktavyatvāt vaktavyatvābhyām vaktavyatvebhyaḥ
Genitivevaktavyatvasya vaktavyatvayoḥ vaktavyatvānām
Locativevaktavyatve vaktavyatvayoḥ vaktavyatveṣu

Compound vaktavyatva -

Adverb -vaktavyatvam -vaktavyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria