Declension table of ?vaktavyatā

Deva

FeminineSingularDualPlural
Nominativevaktavyatā vaktavyate vaktavyatāḥ
Vocativevaktavyate vaktavyate vaktavyatāḥ
Accusativevaktavyatām vaktavyate vaktavyatāḥ
Instrumentalvaktavyatayā vaktavyatābhyām vaktavyatābhiḥ
Dativevaktavyatāyai vaktavyatābhyām vaktavyatābhyaḥ
Ablativevaktavyatāyāḥ vaktavyatābhyām vaktavyatābhyaḥ
Genitivevaktavyatāyāḥ vaktavyatayoḥ vaktavyatānām
Locativevaktavyatāyām vaktavyatayoḥ vaktavyatāsu

Adverb -vaktavyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria