Declension table of ?vaktavyahṛdayaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vaktavyahṛdayaḥ | vaktavyahṛdayau | vaktavyahṛdayāḥ |
Vocative | vaktavyahṛdaya | vaktavyahṛdayau | vaktavyahṛdayāḥ |
Accusative | vaktavyahṛdayam | vaktavyahṛdayau | vaktavyahṛdayān |
Instrumental | vaktavyahṛdayena | vaktavyahṛdayābhyām | vaktavyahṛdayaiḥ vaktavyahṛdayebhiḥ |
Dative | vaktavyahṛdayāya | vaktavyahṛdayābhyām | vaktavyahṛdayebhyaḥ |
Ablative | vaktavyahṛdayāt | vaktavyahṛdayābhyām | vaktavyahṛdayebhyaḥ |
Genitive | vaktavyahṛdayasya | vaktavyahṛdayayoḥ | vaktavyahṛdayānām |
Locative | vaktavyahṛdaye | vaktavyahṛdayayoḥ | vaktavyahṛdayeṣu |