Declension table of ?vaktṛtvaśakti

Deva

FeminineSingularDualPlural
Nominativevaktṛtvaśaktiḥ vaktṛtvaśaktī vaktṛtvaśaktayaḥ
Vocativevaktṛtvaśakte vaktṛtvaśaktī vaktṛtvaśaktayaḥ
Accusativevaktṛtvaśaktim vaktṛtvaśaktī vaktṛtvaśaktīḥ
Instrumentalvaktṛtvaśaktyā vaktṛtvaśaktibhyām vaktṛtvaśaktibhiḥ
Dativevaktṛtvaśaktyai vaktṛtvaśaktaye vaktṛtvaśaktibhyām vaktṛtvaśaktibhyaḥ
Ablativevaktṛtvaśaktyāḥ vaktṛtvaśakteḥ vaktṛtvaśaktibhyām vaktṛtvaśaktibhyaḥ
Genitivevaktṛtvaśaktyāḥ vaktṛtvaśakteḥ vaktṛtvaśaktyoḥ vaktṛtvaśaktīnām
Locativevaktṛtvaśaktyām vaktṛtvaśaktau vaktṛtvaśaktyoḥ vaktṛtvaśaktiṣu

Compound vaktṛtvaśakti -

Adverb -vaktṛtvaśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria