Declension table of vaktṛ

Deva

NeuterSingularDualPlural
Nominativevaktṛ vaktṛṇī vaktṝṇi
Vocativevaktṛ vaktṛṇī vaktṝṇi
Accusativevaktṛ vaktṛṇī vaktṝṇi
Instrumentalvaktṛṇā vaktṛbhyām vaktṛbhiḥ
Dativevaktṛṇe vaktṛbhyām vaktṛbhyaḥ
Ablativevaktṛṇaḥ vaktṛbhyām vaktṛbhyaḥ
Genitivevaktṛṇaḥ vaktṛṇoḥ vaktṝṇām
Locativevaktṛṇi vaktṛṇoḥ vaktṛṣu

Compound vaktṛ -

Adverb -vaktṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria