Declension table of vakroktipañcāśikā

Deva

FeminineSingularDualPlural
Nominativevakroktipañcāśikā vakroktipañcāśike vakroktipañcāśikāḥ
Vocativevakroktipañcāśike vakroktipañcāśike vakroktipañcāśikāḥ
Accusativevakroktipañcāśikām vakroktipañcāśike vakroktipañcāśikāḥ
Instrumentalvakroktipañcāśikayā vakroktipañcāśikābhyām vakroktipañcāśikābhiḥ
Dativevakroktipañcāśikāyai vakroktipañcāśikābhyām vakroktipañcāśikābhyaḥ
Ablativevakroktipañcāśikāyāḥ vakroktipañcāśikābhyām vakroktipañcāśikābhyaḥ
Genitivevakroktipañcāśikāyāḥ vakroktipañcāśikayoḥ vakroktipañcāśikānām
Locativevakroktipañcāśikāyām vakroktipañcāśikayoḥ vakroktipañcāśikāsu

Adverb -vakroktipañcāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria