Declension table of ?vakroṣṭhika

Deva

NeuterSingularDualPlural
Nominativevakroṣṭhikam vakroṣṭhike vakroṣṭhikāni
Vocativevakroṣṭhika vakroṣṭhike vakroṣṭhikāni
Accusativevakroṣṭhikam vakroṣṭhike vakroṣṭhikāni
Instrumentalvakroṣṭhikena vakroṣṭhikābhyām vakroṣṭhikaiḥ
Dativevakroṣṭhikāya vakroṣṭhikābhyām vakroṣṭhikebhyaḥ
Ablativevakroṣṭhikāt vakroṣṭhikābhyām vakroṣṭhikebhyaḥ
Genitivevakroṣṭhikasya vakroṣṭhikayoḥ vakroṣṭhikānām
Locativevakroṣṭhike vakroṣṭhikayoḥ vakroṣṭhikeṣu

Compound vakroṣṭhika -

Adverb -vakroṣṭhikam -vakroṣṭhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria