Declension table of ?vakrita

Deva

MasculineSingularDualPlural
Nominativevakritaḥ vakritau vakritāḥ
Vocativevakrita vakritau vakritāḥ
Accusativevakritam vakritau vakritān
Instrumentalvakritena vakritābhyām vakritaiḥ vakritebhiḥ
Dativevakritāya vakritābhyām vakritebhyaḥ
Ablativevakritāt vakritābhyām vakritebhyaḥ
Genitivevakritasya vakritayoḥ vakritānām
Locativevakrite vakritayoḥ vakriteṣu

Compound vakrita -

Adverb -vakritam -vakritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria