Declension table of ?vakrīkaraṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vakrīkaraṇam | vakrīkaraṇe | vakrīkaraṇāni |
Vocative | vakrīkaraṇa | vakrīkaraṇe | vakrīkaraṇāni |
Accusative | vakrīkaraṇam | vakrīkaraṇe | vakrīkaraṇāni |
Instrumental | vakrīkaraṇena | vakrīkaraṇābhyām | vakrīkaraṇaiḥ |
Dative | vakrīkaraṇāya | vakrīkaraṇābhyām | vakrīkaraṇebhyaḥ |
Ablative | vakrīkaraṇāt | vakrīkaraṇābhyām | vakrīkaraṇebhyaḥ |
Genitive | vakrīkaraṇasya | vakrīkaraṇayoḥ | vakrīkaraṇānām |
Locative | vakrīkaraṇe | vakrīkaraṇayoḥ | vakrīkaraṇeṣu |