Declension table of ?vakrīkṛta

Deva

NeuterSingularDualPlural
Nominativevakrīkṛtam vakrīkṛte vakrīkṛtāni
Vocativevakrīkṛta vakrīkṛte vakrīkṛtāni
Accusativevakrīkṛtam vakrīkṛte vakrīkṛtāni
Instrumentalvakrīkṛtena vakrīkṛtābhyām vakrīkṛtaiḥ
Dativevakrīkṛtāya vakrīkṛtābhyām vakrīkṛtebhyaḥ
Ablativevakrīkṛtāt vakrīkṛtābhyām vakrīkṛtebhyaḥ
Genitivevakrīkṛtasya vakrīkṛtayoḥ vakrīkṛtānām
Locativevakrīkṛte vakrīkṛtayoḥ vakrīkṛteṣu

Compound vakrīkṛta -

Adverb -vakrīkṛtam -vakrīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria