Declension table of ?vakrīkṛta

Deva

MasculineSingularDualPlural
Nominativevakrīkṛtaḥ vakrīkṛtau vakrīkṛtāḥ
Vocativevakrīkṛta vakrīkṛtau vakrīkṛtāḥ
Accusativevakrīkṛtam vakrīkṛtau vakrīkṛtān
Instrumentalvakrīkṛtena vakrīkṛtābhyām vakrīkṛtaiḥ vakrīkṛtebhiḥ
Dativevakrīkṛtāya vakrīkṛtābhyām vakrīkṛtebhyaḥ
Ablativevakrīkṛtāt vakrīkṛtābhyām vakrīkṛtebhyaḥ
Genitivevakrīkṛtasya vakrīkṛtayoḥ vakrīkṛtānām
Locativevakrīkṛte vakrīkṛtayoḥ vakrīkṛteṣu

Compound vakrīkṛta -

Adverb -vakrīkṛtam -vakrīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria