Declension table of ?vakrībhūtā

Deva

FeminineSingularDualPlural
Nominativevakrībhūtā vakrībhūte vakrībhūtāḥ
Vocativevakrībhūte vakrībhūte vakrībhūtāḥ
Accusativevakrībhūtām vakrībhūte vakrībhūtāḥ
Instrumentalvakrībhūtayā vakrībhūtābhyām vakrībhūtābhiḥ
Dativevakrībhūtāyai vakrībhūtābhyām vakrībhūtābhyaḥ
Ablativevakrībhūtāyāḥ vakrībhūtābhyām vakrībhūtābhyaḥ
Genitivevakrībhūtāyāḥ vakrībhūtayoḥ vakrībhūtānām
Locativevakrībhūtāyām vakrībhūtayoḥ vakrībhūtāsu

Adverb -vakrībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria