Declension table of ?vakrībhūta

Deva

NeuterSingularDualPlural
Nominativevakrībhūtam vakrībhūte vakrībhūtāni
Vocativevakrībhūta vakrībhūte vakrībhūtāni
Accusativevakrībhūtam vakrībhūte vakrībhūtāni
Instrumentalvakrībhūtena vakrībhūtābhyām vakrībhūtaiḥ
Dativevakrībhūtāya vakrībhūtābhyām vakrībhūtebhyaḥ
Ablativevakrībhūtāt vakrībhūtābhyām vakrībhūtebhyaḥ
Genitivevakrībhūtasya vakrībhūtayoḥ vakrībhūtānām
Locativevakrībhūte vakrībhūtayoḥ vakrībhūteṣu

Compound vakrībhūta -

Adverb -vakrībhūtam -vakrībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria