Declension table of ?vakrībhūta

Deva

MasculineSingularDualPlural
Nominativevakrībhūtaḥ vakrībhūtau vakrībhūtāḥ
Vocativevakrībhūta vakrībhūtau vakrībhūtāḥ
Accusativevakrībhūtam vakrībhūtau vakrībhūtān
Instrumentalvakrībhūtena vakrībhūtābhyām vakrībhūtaiḥ vakrībhūtebhiḥ
Dativevakrībhūtāya vakrībhūtābhyām vakrībhūtebhyaḥ
Ablativevakrībhūtāt vakrībhūtābhyām vakrībhūtebhyaḥ
Genitivevakrībhūtasya vakrībhūtayoḥ vakrībhūtānām
Locativevakrībhūte vakrībhūtayoḥ vakrībhūteṣu

Compound vakrībhūta -

Adverb -vakrībhūtam -vakrībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria